निद्रा निगरानी

Sleephony monitoring इत्यनेन स्वस्य निद्राचक्रस्य गभीरतायाः च निरीक्षणं कुर्वन्तु।

खर्राटं कृत्वा जल्पन्

यदि भवान् निद्रायां खर्राटं करोति वा वार्तालापं करोति तर्हि स्लीफोनी अभिलेखयति।

सुखदध्वनयः

निद्रां गत्वा सुखदध्वनिभिः पुनः प्राप्तः भवतु।

सुलभ उत्थापनम्

सहजतया जागृत्य स्मार्ट-अलार्म-घटिका सह सजगः भवन्तु।

निद्रालु टिप्पणियाँ

स्वस्य व्यक्तिगतं निद्रा-डायरीं कृत्वा व्यक्तिगतपक्षेषु समायोजनं कुर्वन्तु।

О निद्रा

स्वस्थ निद्रा - उत्पादक जीवन

जीवनस्य गुणवत्ता, कार्यस्य, परिणामस्य उत्पादकता च निद्रायाः गुणवत्तायाः उपरि निर्भरं भवति । यदि भवन्तः सुष्ठु निद्रां कुर्वन्ति तर्हि भवन्तः दैनन्दिनजीवने उत्तमं अनुभवन्ति। Sleephony इत्यनेन स्वस्य निद्रायाः गुणवत्तायाः निरीक्षणं कृत्वा सुधारं कुर्वन्तु।

  • कार्यदिने श्रान्ततां रात्रौ च अनिद्रायाः विषये विस्मरन्तु।
  • कदा निद्रां गत्वा गभीरनिद्रायाः जागरणं भवति इति ज्ञातव्यम्।
  • ज्ञातव्यं यत् भवन्तः Sleephony इत्यनेन सह वार्तालापं कुर्वन्ति वा खर्राटं कुर्वन्ति वा।
निद्रा निद्राध्वनि

स्लीफोनी इत्यस्य सुविधाजनकाः विशेषताः

निद्रायाः कृते ध्वनयः

आरामं कुर्वन्तु, तंत्रिकाः शान्तं कुर्वन्तु, तनावः न गृह्णीयात्। स्लीफोनी इत्यस्य शान्तशब्दाः भवन्तं सहजतया निद्रां गन्तुं साहाय्यं करिष्यन्ति।

मनोदशा निद्रा च विषये टिप्पण्यानि

कतिपयानि कर्माणि अनिद्रायाः कारणं भवितुम् अर्हन्ति । सर्वं डायरीयां लिखित्वा निद्रायाः गुणवत्तां वर्धयितुं समायोजनं कुर्वन्तु।

निद्राचक्रं च अलार्मघटिका च

भवतः निद्राचक्रस्य विषये सततं प्रतिवेदनं प्राप्नुवन्तु। एतत् कर्तुं केवलं स्वस्य दूरभाषं समीपे एव स्थापयन्तु। सहजतया जागरतु।

स्क्रीनशॉट्

स्लीफोनी अनुप्रयोग अन्तरफलक

डाउनलोड् कृत्वा सम्यक् निद्रां कुर्वन्तु

समीक्षाः

Sleephony उपयोक्तारः किं वदन्ति

एलेना
डिजाइनर

“स्लीफोनी एकः महान् निद्रा-निरीक्षकः अस्ति यस्य भवतः अतिरिक्तं किमपि मूल्यं न भवति। निद्रायाः निरीक्षणं, शब्दानां रिकार्डिङ्गं, खर्राटं च। सुप्तस्य जागरणस्य च प्रियशब्दाः एव भवतः आवश्यकता अस्ति” इति ।

निकोलसः
मूल्याङ्कनकर्ता

“स्लीफोनी इत्यनेन भवतः निद्रायाः आँकडानां निरीक्षणं भवति । दीर्घकालीननिद्रा-डायरी भवन्तं शयनावसरे अनुसरणं कर्तुं शक्नोति । अस्य कारणात् एकमासस्य अन्तः एव वयं दैनन्दिनकार्यक्रमं सम्यक् कृत्वा सुधारं कर्तुं समर्थाः अभवम” इति ।

ओल्गा
प्रबंधकः

“अहं यः कश्चित् दीर्घकालं यावत् गुणवत्तायाः निरीक्षणाय, निद्रायाः उन्नयनार्थं च सुविधाजनकं अवगम्यमानं च सहायकं अन्विष्यति, तस्मै स्लीफोनी इत्यस्य अनुशंसा कर्तुं शक्नोमि। स्पष्टं अन्तरफलकं, अनेकानि कार्याणि, बहवः सुखदाः शब्दाः च” इति ।

प्रणाली आवश्यकताएँ

Sleephony इत्यस्य उपयोगाय आवश्यकताः

“Sleephony - sleep monitoring” अनुप्रयोगस्य सम्यक् कार्यं कर्तुं भवतां कृते Android platform version 5.0 अथवा उच्चतरं चालितं यन्त्रं भवितुमर्हति, तथैव उपकरणे न्यूनातिन्यूनं 24 MB मुक्तस्थानं भवितुमर्हति तदतिरिक्तं अनुप्रयोगः निम्नलिखित-अनुमत्यानां अनुरोधं करोति: उपकरणस्य अनुप्रयोगस्य च उपयोग-इतिहासः, माइक्रोफोनः ।

डाउनलोड स्लीफोनी

स्वस्थ निद्रा - सुखी जीवन

इत्यस्मात् डाउनलोड् कुर्वन्तु
GOOGLE PLAY